Bhagavadgita !

Chapter 7

Jnyana Vignyana yoga !

Sloka Text in English Script

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

bhagavadgīta
saptamō'dhyāyaḥ
vijñānayōgaḥ

śrī bhagavānuvāca

mayyāsakta manāḥ pārtha yōgaṁ yuñjanmadāśrayaḥ|
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tat śr̥ṇu||1||

jñānaṁ tē ahaṁ savijñānaṁ idaṁ vakṣyāmyaśēṣataḥ|
yat jñātvā nēha bhūyō'nyajñātavyamavaśiṣyatē ||2||

manuṣyāṇāṁ sahasrēṣu kaścidyatati siddhayē |
yatatāmapi siddhānāṁ kaścinmāṁ vētti tattvataḥ||3||

bhūmirāpō'nalō vāyuḥ khaṁ manōbuddhirēvaca |
ahaṁkāra itīyaṁ mē bhinnā prakr̥tiraṣṭadhā ||4||

aparēyamitastvanyāṁ prakr̥tiṁ viddhi mē parām|
jīvabhūtaṁ mahābāhō yayēdaṁ dhāryatē jagat ||5||

ētadyōnīni bhūtāni sarvāṇītyupadhāraya |
ahaṁ kr̥tsnasya jagataḥ prabhavaḥ praḷayastathā ||6||

mattaḥ parataraṁ nānyatkiṁcidasti dhanaṁjaya |
mayi sarvamidaṁ prōtaṁ sūtrē maṇi gaṇāiva||7||

rasō'hamapsu kauntēya prabhāsmi śaśi sūryayōḥ|
praṇavaḥ sarva vēdēṣu śabdaḥ khē pauruṣaṁ nr̥ṣu||8||

puṇyō gandhaḥ pr̥thivyāṁ ca tējaśāsmi vibhāvasau |
jīvanaṁ sarvabhūtēṣu tapaścāsmi tapasviṣu||9||

bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam|
buddhirbuddhi matāmasmi tējastējasvināmaham ||10||

balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam|
dharnāviruddhō bhūtēṣu kāmō'smi bharatarṣabha ||11||

yē caiva sātvikā bhāvā rājasā stāmasāścayē |
matta ēvēti tānviddhi na tvahaṁ tēṣu tē mayi ||12||

tribhirguṇamayairbhāvaibhiḥ sarvamidaṁ jagat |
mōhitaṁ nābhijānāti māmēbhyaḥ paramavyayam ||13||

daivī hyēṣāguṇamayī mama māya duratyayā |
māmēva yē prapadyantē mayāmētāṁ taranti tē ||14||

na māṁ duṣkr̥tinō mūḍhāḥ prapadyantē narādhamāḥ|
māyayā'pahr̥ta jñānā asuraṁ bhāvamāśritāḥ ||15||

caturvidhā bhajantē māṁ janāḥ sukr̥tinō'rjuna |
ārtō jijñāsurarthārī jñānī ca bharatarṣabha ||16||

tēṣāṁ jñānī nityayukta ēkabhaktirviśiṣyatē |
priyō hi jñāninō'tyarthamahaṁ sa ca mama priyaḥ ||17||

udārāḥ sarva ēvaitē jñānītvātmaiva mē matam |
āsthitaḥ sa hiyuktātmā māmēvānuttamāṁ gatim ||18||

bahūnāṁ janmanāmantē jñānavānmāṁ prapadyatē |
vāsudēvaḥ sarvamiti sa mahātmā durlabhaḥ ||19||

kāmaistesterhr̥tajñānāḥ prapadyantē'nyadēvatāḥ |
taṁ taṁ niyamāsthāya prakr̥tyā niyatāssvayā ||20||

yō yō yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati |
tasya tasyacalāṁ śraddhāṁ tāmēva vidadhāmyaham ||21||

sa tayā śraddhayā yuktaḥ tasyārādhana mīhatē |
labhatē ca tataḥ kāmān mayaiva vihitān hi tān ||22||

antavattu phalaṁ tēṣāṁ tadbhavatyalpamēdhasām |
dēvān dēvayajō yānti madbhaktā yānti māmapi ||23||

avyaktaṁ vyakti māpannaṁ manyantē māmabuddhayaḥ |
paraṁ bhāvamajānantō mamāvyayamanuttamam ||24||

nāhaṁ prakāśaḥ sarvasya yōgamāyāsamāvr̥taḥ |
mūḍhō'yaṁ nābhijānāti lōkō māmajamavyayam ||25||

vēdāhaṁ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṁ tu vēda na kaścana ||26||

icchādvēṣasamutthēna dvandvamōhēna bhārata |
sarvabhūtāni sammōhaṁ sargē yānti paraṁtapa ||27||

yēṣām tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām |
tē dvandva mōhanirmuktā bhajantē māṁ dr̥ḍhavratāḥ ||28||

jarāmaraṇa mōkṣāya mamāśritya yatanti yē|
tē brahma tadviduḥ kr̥tsnamadhyātmaṁ karma cākhilam ||29||

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca yē viduḥ |
prayāṇakālē'pi ca māṁ tē viduryuktacētasaḥ ||30||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē vijñānayōgō nāma
saptamō'dhyāyaḥ ||

 

|| om tat sat ||